Parimal Digital
GetStarted
Login
  • Login
    Enable Location Services
    • Website
    • परिमल
    • परिमल स्तोत्र
    • श्रीमदभगवद्गीता
    • पूजनीय गुरुजन
    • Others

    Others

      Parimal Digital
      Parimal Digital
      Login
      • Login
      • Website
      • परिमल
      • परिमल स्तोत्र
      • श्रीमदभगवद्गीता
      • पूजनीय गुरुजन
      • Others
      GetStarted
      अथ सप्तमोऽध्यायः

      अथ सप्तमोऽध्यायः

      1. Home
      2. श्रीमदभगवद्गीता
      3. संस्कृत गीता
      4. अथ सप्तमोऽध्यायः

      अथ सप्तमोऽध्यायः

      **श्रीभगवानुवाच:**  

      मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः ।  

      असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु ॥ ७-१ ॥  

      ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः ।  

      यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते ॥ ७-२ ॥  

      मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये ।  

      यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः ॥ ७-३ ॥  

      भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ।  

      अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥ ७-४ ॥  

      अपरियामितस्त्वन्यां प्रकृतिं विद्धि मे पराम् ।  

      जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥ ७-५ ॥  

      एतद्योनीनि भूतानि सर्वाणीत्युपधारय ।  

      अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ॥ ७-६ ॥  

      मत्तः परतरं नान्यत्किञ्चिदस्ति धनञ्जय ।  

      मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ॥ ७-७ ॥  

      रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः ।  

      प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु ॥ ७-८ ॥  

      पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ ।  

      जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु ॥ ७-९ ॥  

      बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् ।  

      बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम् ॥ ७-१० ॥  

      बलं बलवतां चाहं कामरागविवर्जितम् ।  

      धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ ॥ ७-११ ॥  

      ये चैव सात्त्विका भावा राजसास्तामसाश्च ये ।  

      मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि ॥ ७-१२ ॥  

      त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत् ।  

      मोहितं नाभिजानाति मामेभ्यः परमव्ययम् ॥ ७-१३ ॥  

      दैवी ह्येषा गुणमयी मम माया दुरत्यया ।  

      मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥ ७-१४ ॥  

      न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः ।  

      माययापहृतज्ञाना आसुरं भावमाश्रिताः ॥ ७-१५ ॥  

      चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन ।  

      आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥ ७-१६ ॥  

      तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते ।  

      प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ॥ ७-१७ ॥  

      उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम् ।  

      आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम् ॥ ७-१८ ॥  

      बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते ।  

      वासुदेवः सर्वमिति स महात्मा सुदुर्लभः ॥ ७-१९ ॥  

      कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः ।  

      तं तं नियममास्थाय प्रकृत्या नियताः स्वया ॥ ७-२० ॥  

      यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति ।  

      तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ॥ ७-२१ ॥  

      स तया श्रद्धया युक्तस्तस्याराधनमीहते ।  

      लभते च ततः कामान्मयैव विहितान्हि तान् ॥ ७-२२ ॥  

      अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् ।  

      देवान्देवयजो यान्ति मद्भक्ता यान्ति मामपि ॥ ७-२३ ॥  

      अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः ।  

      परं भावमजानन्तो ममाव्ययमनुत्तमम् ॥ ७-२४ ॥  

      नाहं प्रकाशः सर्वस्य योगमायासमावृतः ।  

      मूढोऽयं नाभिजानाति लोको मामजमव्ययम् ॥ ७-२५ ॥  

      वेदाहं समतीतानि वर्तमानानि चार्जुन ।  

      भविष्याणि च भूतानि मां तु वेद न कश्चन ॥ ७-२६ ॥  

      इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत ।  

      सर्वभूतानि सम्मोहं सर्गे यान्ति परन्तप ॥ ७-२७ ॥  

      येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम् ।  

      ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः ॥ ७-२८ ॥  

      जरामरणमोक्षाय मामाश्रित्य यतन्ति ये ।  

      ते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम् ॥ ७-२९ ॥  

      साधिभूताधिदैवं मां साधियज्ञं च ये विदुः ।  

      प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः ॥ ७-३० ॥  

      ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे  

      श्रीकृष्णार्जुनसंवादे ज्ञानविज्ञानयोगो नाम सप्तमोऽध्यायः ॥ ७ ॥

      Parimal Digital
      Vishal Shri Geeta Bhawan
      Sector 52, Chandigarh
      160036
      Chandigarh, India
      Working Hours
      Monday-Friday
      10am-6pm
      Click to Follow
      Contact Us
      [email protected]+91-8146148002+91-9877426467
      Copyright © 2024. All Rights Reserved.
      Designed By: Keshav Mahajan