Parimal Digital
GetStarted
Login
  • Login
    Enable Location Services
    • Website
    • परिमल
    • परिमल स्तोत्र
    • श्रीमदभगवद्गीता
    • पूजनीय गुरुजन
    • Others

    Others

      Parimal Digital
      Parimal Digital
      Login
      • Login
      • Website
      • परिमल
      • परिमल स्तोत्र
      • श्रीमदभगवद्गीता
      • पूजनीय गुरुजन
      • Others
      GetStarted
      श्रीचक्रधर स्तोत्रम्

      श्रीचक्रधर स्तोत्रम्

      1. Home
      2. परिमल स्तोत्र
      3. स्तोत्र
      4. श्रीचक्रधर स्तोत्रम्

      श्रीचक्रधर स्तोत्रम्

      श्रीसच्चिदानंदमयं स्वरुपम् । मुख्यादिनामाङ्कितशक्तियुक्तम् ।

      षड्लक्षणं श्रीपरमेश्वराख्यम् । तं चित्परं चक्रधरं स्मरामि ॥१॥

      श्रीमन्महावाक्यनिगूढतत्वम् । ज्ञात्वा परानन्दमयस्वरुपम् ।

      आनंदरूपं परमेश्वरस्य । तं चित्परं चक्रधरं स्मरामि ॥२॥

      यो देवताः सर्वगुणाश्च धर्मा । ज्ञानं च विज्ञानमथैव सर्वम् ।

      सामर्थ्यमस्याखिलशक्तियुक्तम् । तं चित्परं चक्रधरं स्मरामि ||३||

      जीवाय कैवल्यपदं ददाति । श्रीजीवकैवल्यमिति स्तुवन्ति ।

      व्यक्तेऽप्यव्यक्ते धृतशक्तिचक्रम् । तं चित्परं चक्रधरं स्मरामि ॥४॥

      मुख्यादिसंज्ञं त्ववतारसंज्ञं । वस्तूपसंज्ञोभयदर्शिसंज्ञम् ।

      चक्राख्यमानन्दमयेश्वरं च । तं चित्परं चक्रधरं स्मरामि ॥५॥

      धर्मादिसंज्ञास्त्रिविधापरस्था । माया चिदन्या पुरतः पुरस्तात् ।

      यस्येति शक्त्याश्च परावराख्या । तं चित्परं चक्रधरं स्मरामि ||६||

      आमुख्यशक्तेः पुरमाविदेहात् । यः शुद्धचैतन्यमयं दधाति ।

      मायापुरंधारणमेव नित्यम् । तं चित्परं चक्रधरं स्मरामि ॥७॥

      इत्थं पुरा सम्प्रति कर्मभूमौ । दत्वा प्रबोधं कृपयावतीर्य्य ।

      तान्नित्यबोधान् स्वयमुद्दधार । तं चित्परं चक्रधरं स्मरामि ॥८॥

      यस्य प्रवृत्याः प्रवृत्तिः पराख्या । स्थित्युद्भवान्तादि करोति कर्म ।

      आज्ञाधरा यस्य चिदादयश्च । तं चित्परं चक्रधरं स्मरामि ॥९॥

      एकोऽपि देवः स च पंचधाभूत् । उद्धर्तुमार्तान्नपि कर्मभूमौ ॥

      क्रीडत्यसावेवयुगाऽनुरूपम् । तं चित्परं चक्रधरं स्मरामि ॥ १० ॥

      यस्यैव नामस्मरणेन पुंसा । भवन्ति वेधादिदशप्रकाराः ॥

      नश्यन्ति कर्माणि महाभयानि । तं चित्परं चक्रधरं स्मरामि ॥११॥

      केचिद्विशेषं मुनयो वदन्ति । तत्सर्वमुक्तं च तदीयमूर्ती ।

      सन्तीह सर्वाणि च साधनानि । तं चित्परं चक्रधरं स्मरामि ॥१२॥

      न यन्मूर्तिवस्तुस्मरणेन सर्वे । स्मृत्युद्भवश्चक्रधरेति नाम्ना ।

      प्राप्तः सुसिद्धिं तमनुप्रयान्तः । तं चित्परं चक्रधरं स्मरामि ||१३||

      ज्ञानैश्चतुर्भिर्मलकर्मजाल मनाद्यविद्यां कृपया च छित्त्वा ।

      ददाति कैवल्यमनुस्मृतानां । तं चित्परं चक्रधरं स्मरामि ॥ १४ ॥

      उद्धारको रक्षक एव जीवान् । निर्देशतच्चक्रधरेति नाम्ना ।

      अन्तेतु मामुद्धर रक्ष चक्रिन् ! । त्वां नामिनं नामयुतं स्मरामि ॥ १५ ॥

      श्रीपारमाण्डल्यशिवात्मजेन ।गोविन्दसंज्ञेन मुनीश्वरेण ।

      स्तोत्रं कृतं चक्रधरेति नाम्ना ।स्मृत्वा प्रमाणानि महादिवाक्यम् ॥१६॥

      नामस्तोत्रमहापुण्यं । यः पठेत्प्रातरुत्थितः ।

      सर्वबन्धैर्विनिर्मुक्तः । परं कैवल्यमाप्नुयात् ॥ १७॥

      इति श्रीपरधर्मे महामोक्षैकसाधने श्रीनागार्जुनोपदेशे श्रीमन्महानुभावपण्डितवर्य पारमाण्डल्याम्नायदीक्षित गोविंदराजमहात्मना विरचितं श्रीचक्रधरनामस्तोत्रं समाप्तम्

      Parimal Digital
      Vishal Shri Geeta Bhawan
      Sector 52, Chandigarh
      160036
      Chandigarh, India
      Working Hours
      Monday-Friday
      10am-6pm
      Click to Follow
      Contact Us
      [email protected]+91-8146148002+91-9877426467
      Copyright © 2024. All Rights Reserved.
      Designed By: Keshav Mahajan