Parimal Digital
GetStarted
Login
  • Login
    Enable Location Services
    • Website
    • परिमल
    • परिमल स्तोत्र
    • श्रीमदभगवद्गीता
    • पूजनीय गुरुजन
    • Others

    Others

      Parimal Digital
      Parimal Digital
      Login
      • Login
      • Website
      • परिमल
      • परिमल स्तोत्र
      • श्रीमदभगवद्गीता
      • पूजनीय गुरुजन
      • Others
      GetStarted
      अथ पंगुस्तोत्रम्

      अथ पंगुस्तोत्रम्

      1. Home
      2. परिमल स्तोत्र
      3. स्तोत्र
      4. अथ पंगुस्तोत्रम्

      अथ पंगुस्तोत्रम्


      कदाचिदीशं करुणागुणाब्धिम् । चिदादिभिः सेवितपादपीठम् ।

      सुसंगमेशालयतीर्थसंस्थम् । तुष्टीव विप्रः परमं परेशम् ॥१॥

      त्वं देवदेवेश! जगन्निवास । प्रसीद विश्वेश्वर ! मे कृपालो !

      भवभ्रमौ संभ्रमितान्तरं मां । संपाहि पंगुंजगतामधीश ॥२॥

      नेत्रं ददास्यन्धतमः स्थितेभ्यः । श्रुतिं ददास्यन्यवचोऽश्रुतेभ्यः ।

      ददासि वाग्दानमवाग्जनेभ्यो । ददास्यपद्भ्यश्च गतिं नरेभ्यः ||३||

      ददासि चैतन्यमचेतनेभ्यो । बुद्धिच्युतेभ्यश्च ददासि बुद्धिम् ।|

      यथा सुमार्गश्च कुमार्गगेभ्यो । देहि प्रभो ! मेऽपि तथैव सर्वम् ॥४॥

      ददासि पक्षौ गतपक्षकेभ्यो । ददासि वीर्यं गत वीर्यकेभ्यः ।

      ददासि सत्त्वं त्वमसत्वकेभ्यो । ददासि बोधं त्वमबोधकेभ्यः ॥५॥

      ददासि सौख्यं परमं जगद्भ्यो । योगच्युतेभ्योऽपि च योगसिद्धिम् ।

      अनन्यभाग्भ्यः स्वरतिप्रदो मे । प्रदेहि दास्यं परलाभरूपम् ॥६॥

      श्रुत्वा सुकीर्तिं तव विश्वनाथ ! । विहाय सर्वं शरणागतोऽस्मि ।

      अनन्तदानन्त ! सुखाभिराम । स्वपादसेवां दिश मे दयालो ॥७॥

      न प्रार्थयेऽन्यजगदेकबन्धो ! । विहाय योगं तव सौख्यधाम ।

      प्रयच्छ मे विश्वपते ! दयालो ! । सुखादिरूपं परमं हितं यत् ॥८॥

      अनादिपंगुं बलरूपहीनम् । चतुर्विधां कर्मगतिं प्रपन्नम् ।

      कार्येष्वशक्तं करणप्रहीनम् । मां पाहि सर्वज्ञपते ! दयालो ! ॥९॥

      अधः स्थितं संसरणेन युक्तम् । अज्ञानभुत्वात् प्रविनष्टचित्तम् ।

      त्वद्योगसंबन्धसुजातबोधम् । मां पाहि कारुण्यपतेऽतिदीनम् ॥१०॥

      तुतोष तस्मै परयोगिराजः । परावरेशः परशर्मकर्त्ता ।।

      अभीष्टलाभं व्यतरत्परेशः । श्रीनागदेवाय तदोचिताय ॥ ११ ॥

       

      इति श्रीपरधर्मे महामोक्षैकसाधने श्रीनागार्जुनोपदेशे श्रीमन्महानुभावपण्डितवर्यकेशवराजमहात्मना सुविरचितं पंगुस्तोत्रं समाप्तम्

      Parimal Digital
      Vishal Shri Geeta Bhawan
      Sector 52, Chandigarh
      160036
      Chandigarh, India
      Working Hours
      Monday-Friday
      10am-6pm
      Click to Follow
      Contact Us
      [email protected]+91-8146148002+91-9877426467
      Copyright © 2024. All Rights Reserved.
      Designed By: Keshav Mahajan