Parimal Digital
GetStarted
Login
  • Login
    Enable Location Services
    • Website
    • परिमल
    • परिमल स्तोत्र
    • श्रीमदभगवद्गीता
    • पूजनीय गुरुजन
    • Others

    Others

      Parimal Digital
      Parimal Digital
      Login
      • Login
      • Website
      • परिमल
      • परिमल स्तोत्र
      • श्रीमदभगवद्गीता
      • पूजनीय गुरुजन
      • Others
      GetStarted
      रूग्णभाक् स्तोत्रम् (संस्कृत)

      रूग्णभाक् स्तोत्रम् (संस्कृत)

      1. Home
      2. परिमल स्तोत्र
      3. स्तोत्र
      4. रूग्णभाक् स्तोत्रम् (संस्कृत)

      रूग्णभाक् स्तोत्रम् (संस्कृत)

      रूग्णभाक् स्तोत्रम् (संस्कृत)

      छंद - उपजाति

      शीतायते गुल्म लता शिला वा ।

      झरन्ति चंद्रोत्पल बिन्दु बिम्बात् ॥

      नन्दन्ति रत्नेव चकोर चंद्रात् ।

      नमामि तं चंद्र परेश कांतम् ॥१॥

      छंद - इन्द्रवज्रा

      विघ्नन्ति विघ्नाः स्मरणेन नाम्नः ।

      क्लेदन्ति दोषाः श्रवणेन लीलाः

      शुद्धयन्ति रोगाः स्तवनेन येषाम् ।

      तान्क्षामये गोत्रक पंचकृष्णान् ॥२॥

      छंद - अनुष्टुप

      पंच वर्णान्वितं कृष्णं, स्वीकार शक्ति पंचकम् ।

      सर्वज्ञं सर्व कर्तारं स्मरामि पर पंचकम् ॥३॥

      सौन्दर्य गुण सम्पन्नं, विज्ञानेन परिप्लुतम् ।

      द्वारकावासिनं कृष्णं, नमामि भय नाशकम् ॥४॥

      चतुर्युगे जगन्नाथं, परब्रह्म सनातनम् ।

      अमोघात्रेय मे दत्तं नमामि वरदायकम् ॥५॥

      चक्रपाणि महाराजं, गोमति जीवतारकम् ।

      ब्रह्मचर्य लीलावन्तं नमामि पापनाशकम् ॥६॥

      श्रीप्रभुराज गोविन्दं भूषितमार्यवेषिणम् अविद्या

      बीज हन्तारं नमामि मृत्युनाशकम् ॥७॥

      कृपासिंधु विशालाक्षं, नागरं चक्रधारिणम् ।

      सर्वोपकारकं देवं नमामि भवनाशकम् ॥८॥

      छंद - वसंततिलका

      गोत्रं नमामि परशास्त्र निदान बीजम् ।

      नागाम्बि नागरूपिका महि पण्डितेंद्रम् ॥

      यं श्लोक पुण्य वरदायक धूत पापम् ।

      तं ज्ञान मार्ग शति सप्त सुपंच धीरम् ॥९॥

      आग्रेच वृद्धरूढ़ मार्ग सुधार धारम् ।

      नत्वा स्वदोष परसाक्ष वदामि सर्वम् ॥

      प्रायश्चित्तं स्तुति रूपेण करोमि जातम् ।

      याचे निरामय च साधन योग लाभम् ॥१०॥

      छंद - अनुष्टुप

      सत्यं शपामि ते नाथ ! यदा श्वासः प्रवर्धते ।

      तदा नान्यागतिर्देव ! भवान्मे सर्व जीवनम् ॥११॥

      धीयते न तदा नामः, विशेषोऽपि न कार्यते ।

      क्रिया न क्रियते क्वापि, सर्व विपरिदृश्यते ॥ १२॥

      न मार्गो न गुरूदेव:, तीर्थ प्रसाद साधवः ।

      विपरिजायते बुद्धिः, सरत्यात्मोत्तरं तदा ।।१३।।

      धर्मो विद्या नवा व्यक्तिरात्मा वात्मोन्नति प्रिया ।

      स्वार्थेनलिम्पिताः सर्वे:, ज्ञानिनोऽपि कुलं प्रिया ॥ १४ ॥

      छंद - वसंततिलका

      मार्गे जड़ा निरसि का गुणवृद्धि हीना ।

      संयोग सार्थवदु पान्त निपातिकास्ते ॥

      स्तब्धा समे महनिकाश्व ललाटिकास्ते ।

      चक्रेश ! रक्ष तव दास नु सूंठ देवम् ॥१५॥

      छंद - इन्द्रवज्रा

      एवं कुसंस्कार बभाष भाषाम् ।

      सागीस्तु मान्या न महानुभावान् ॥

      स्वीकार देवेन कृतं न यस्मात् ।

      तस्मात्स्वभाषां सरलीं बभाषे ॥ १६ ॥

      ॥ इतिश्री संस्कृत रूग्णभाक् स्तोत्र संपूर्णम् ॥

      Parimal Digital
      Vishal Shri Geeta Bhawan
      Sector 52, Chandigarh
      160036
      Chandigarh, India
      Working Hours
      Monday-Friday
      10am-6pm
      Click to Follow
      Contact Us
      [email protected]+91-8146148002+91-9877426467
      Copyright © 2024. All Rights Reserved.
      Designed By: Keshav Mahajan