Parimal Digital
GetStarted
Login
  • Login
    Enable Location Services
    • Website
    • परिमल
    • परिमल स्तोत्र
    • श्रीमदभगवद्गीता
    • पूजनीय गुरुजन
    • Others

    Others

      Parimal Digital
      Parimal Digital
      Login
      • Login
      • Website
      • परिमल
      • परिमल स्तोत्र
      • श्रीमदभगवद्गीता
      • पूजनीय गुरुजन
      • Others
      GetStarted
      श्रीदत्तात्रेय कवच

      श्रीदत्तात्रेय कवच

      1. Home
      2. परिमल स्तोत्र
      3. स्तोत्र
      4. श्रीदत्तात्रेय कवच

      श्रीदत्तात्रेय कवच

       श्रीदत्तात्रेय कवच

      तम् वन्दे श्रीगुरुदत्तम्, श्रीदत्तदेवम् जगद्गुरुम् ।

      निष्कलम् निर्गुणम् वन्दे, श्रीदत्तात्रेय ! नमोऽस्तु ते ॥१॥

      सुरेशैर्वन्दितम् देवम्, त्रैलोक्यलोकवन्दितम् ।

      हरिहरात्मभूवंद्यम्, श्रीदत्तात्रेय ! नमोऽस्तु ते ॥ २ ॥

      ब्रह्मलोकेषु भूतेषु, शंखचक्रगदाधरम् ।

      पाणिपात्रधरम् देवम्, श्रीदत्तात्रेय ! नमोऽस्तु ते ॥ ३ ॥

      निर्मलम् रक्तवर्णम् च, सुंदरम् स्वांग शोभितम् ।

      सुलोचनम् विशालाक्षम्, श्रीदत्तात्रेय ! नमोऽस्तु ते ॥४॥

      विभूतिशोभितम् देहम्, हारकेयुरराजितम् ।

      अनन्यकरुणाकारम्, श्रीदत्तात्रेय ! नमोऽस्तु ते ॥५॥

      विभूतियुक्तभालम् च, जटामुकुटमंडितम् ।

      सुदीप्तौ कुण्डलौ कर्णे, श्रीदत्तात्रेय ! नमोऽस्तु ते ॥६॥

      प्रसन्नवदनम् देवम्, भुक्तिमुक्तिप्रदायकम् ।

      त्वाम् नमामि जगत्रात्, श्रीदत्तात्रेय ! नमोऽस्तु ते ॥७॥

      राजराजम् महाराजम्, कार्तवीर्यवरप्रदम् ।

      सुभद्रम् भद्रकल्याणम्, श्रीदत्तात्रेय ! नमोऽस्तु ते ॥८॥

      अनसूयोदराज्जातम्, अत्रिमुनिसमुद्भवम् ।

      विरक्तैर्योगिभिर्ज्ञेयम्, श्रीदत्तात्रेय ! नमोऽस्तु ते ॥ ९॥

      दिगम्बरम् तनुश्रेष्ठम्, ब्रह्मचारी व्रतेस्थितम्

      ।िक्षुम् च दण्डिनम् चैव, श्रीदत्तात्रेय ! नमोऽस्तु ते ॥ १० ॥

      कदायोगैः कदाभोगैः, बाललीलाभिः शोभितम् ।

      दशनरत्नपक्तिम् च, श्रीदत्तात्रेय ! नमोऽस्तु ते ॥ ११ ॥

      भूतबाधा भयोन्माद, ग्रहपीडा तथैव च ।

      दारिद्र्य व्यसनहरम् श्रीदत्तात्रेय ! नमोऽस्तु ते ॥१२॥

      चतुर्दश्याम् भृगौ घस्रे, जन्म मार्गशीर्षे शुभे ।

      यस्य तम् तारकम् वदे, श्रीदत्तात्रेय ! नमोऽस्तु ते ।।१३।।

      रक्तोत्पलदलपादम्, सर्वतीर्थप्रकाशकम् ।

      वन्दितम् योगिभिःसर्वे, श्रीदत्तात्रेय ! नमोऽस्तु ते ॥१४॥

      ज्ञानिनम् साक्षिणम् देवम्, गतिर्मोक्षप्रदायकम् ।

      आत्मभूवम् वरम् कृष्णम्, श्रीदत्तात्रेय ! नमोऽस्तु ते ।।१५।

      भृगूक्तैर्मधुरैवाक्यैः,श्रीदत्तात्रेय स्तुतिपरैः ।

      साक्षादव्यक्तम् स्वयम् ब्रह्म, श्रीदत्तात्रेय ! नमोऽस्तु ते ॥१६॥

      प्राणिनाम् सर्वजातिनाम्, कर्मपाशप्रभञ्जकम् ।

      श्रीदत्तात्रेय स्तुतिस्तोत्रम्, सर्वकार्यविधायकम् ॥१७॥

      अपुत्रो लभते पुत्रम्, धनधान्यसमन्वितम् ।

      राजमान्यो भवेत् लक्ष्मीम् अप्राप्ताम् लभते क्षणात् ॥१८॥

      त्रिसन्ध्ये जपमानस्य, श्रीदत्तात्रेय स्तुतिपराम् ।

      तस्यरोगभयम् नास्ति, दीर्घायुर्विजयि भवेत् ॥१९॥

      कुष्माण्डा : डाकिनी यक्षाः, पिशाचाः ब्रह्मराक्षसाः ।

      स्तोत्र श्रवणमात्रेण, नश्यन्ति नात्र संशयः ॥ २० ॥

      एकविंशति श्लोकानाम्, यःसहस्त्रं जपेन्नरः ।

      प्रयतः प्रातरूत्थाय, साक्षादेवम् स पश्यति ॥२१॥

       

      ॥ इति श्रीदत्तात्रेय कवच संपूर्ण ॥

      Parimal Digital
      Vishal Shri Geeta Bhawan
      Sector 52, Chandigarh
      160036
      Chandigarh, India
      Working Hours
      Monday-Friday
      10am-6pm
      Click to Follow
      Contact Us
      [email protected]+91-8146148002+91-9877426467
      Copyright © 2024. All Rights Reserved.
      Designed By: Keshav Mahajan