Parimal Digital
GetStarted
Login
  • Login
    Enable Location Services
    • Website
    • परिमल
    • परिमल स्तोत्र
    • श्रीमदभगवद्गीता
    • पूजनीय गुरुजन
    • Others

    Others

      Parimal Digital
      Parimal Digital
      Login
      • Login
      • Website
      • परिमल
      • परिमल स्तोत्र
      • श्रीमदभगवद्गीता
      • पूजनीय गुरुजन
      • Others
      GetStarted
      अथ पञ्चदशोऽध्यायः

      अथ पञ्चदशोऽध्यायः

      1. Home
      2. परिमल स्तोत्र
      3. स्तोत्र
      4. अथ पञ्चदशोऽध्यायः

      अथ पञ्चदशोऽध्यायः

       अथ पञ्चदशोऽध्यायः ॥

      श्रीभगवानुवाच

      ऊर्ध्वमूलमधःशाखम्, अश्वत्थम् प्राहुरव्ययम् ।

      छन्दांसि यस्य पर्णानि, यस्तम् वेद स वेदवित् ॥१॥

      अधश्चोर्ध्वम् प्रसृतास्तस्य शाखा, गुणप्रवृद्धा विषयप्रवालाः ।

      अधश्च मूलान्यनुसन्ततानि, कर्मानुबन्धीनि मनुष्यलोके ॥२॥

      न रूपमस्येह तथोपलभ्यते, नान्तो न चादिर्न च सम्प्रतिष्ठा ।

      अश्वत्थमेनम् सुविरूढमूलम्, असङ्गशस्त्रेण दृढेन छित्त्वा ||३||

      ततः पदम् तत्परिमार्गितव्यम्, यस्मिन्गता न निवर्तन्ति भूयः ।

      तमेव चाद्यम् पुरुषम् प्रपद्ये, यतः प्रवृत्तिः प्रसृता पुराणी ॥४॥

      निर्मानमोहा जितसङ्गदोषा, अध्यात्मनित्या विनिवृत्तकामाः ।

      द्वन्द्वैर्विमुक्ताः सुखदुःखसज्ञैर,

      गच्छन्त्यमूढाः पदमव्ययम् तत् ॥५॥

      न तद्भासयते सूर्यो, न शशाङ्को न पावकः ।

      यद्गत्वा न निवर्तन्ते, तद्धाम परमम् मम ।।६।।

      ममैवांशो जीवलोके, जीवभूतः सनातनः ।

      मनः षष्ठानीन्द्रियाणि, प्रकृतिस्थानि कर्षति ॥७॥

      शरीरम् यदवाप्नोति, यच्चाप्युत्क्रामतीश्वरः ।

      गृहीत्वैतानि संयाति, वायुर्गन्धानिवाशयात् ।।८।।

      श्रोत्रम् चक्षुः स्पर्शनम् च, रसनम् घ्राणमेव च ।

      अधिष्ठाय मनश्चायम्, विषयानुपसेवते ॥९॥

      उत्क्रामन्तम् स्थितम् वापि, भुञ्जानम् वा गुणान्वितम् ।

      विमूढा नानुपश्यन्ति, पश्यन्ति ज्ञानचक्षुषः ॥ १० ॥

      यतन्तो योगिनश्चैनम्, पश्यन्त्यात्मन्यवस्थितम् ।

      यतन्तोऽप्यकृतात्मानो, नैनम् पश्यन्त्यचेतसः ॥ ११ ॥

      यदादित्यगतम् तेजो, जगद्भासयतेऽखिलम् ।

      यच्चन्द्रमसि यच्चाग्नौ, तत्तेजो विद्धि मामकम् ॥१२॥

      गामाविश्य च भूतानि, धारयाम्यहमोजसा ।

      पुष्णामि चौषधीः सर्वाः, सोमो भूत्वा रसात्मकः ॥१३॥

      अहम् वैश्वानरो भूत्वा, प्राणिनाम् देहमाश्रितः ।

      प्राणापानसमायुक्तः, पचाम्यन्नम् चतुर्विधम् ॥१४॥

      सर्वस्य चाहम् हृदि सन्निविष्टो, मत्तः स्मृतिर्ज्ञानमपोहनम् च ।

      वेदैश्च सर्वैरहमेव वेद्यो, वेदान्तकृद्वेदविदेव चाहम् ||१५||

      द्वाविमौ पुरुषौ लोके, क्षरश्चाक्षर एव च ।

      क्षरः सर्वाणि भूतानि, कूटस्थोऽक्षर उच्यते ।।१६।।

      उत्तमः पुरुषस्त्वन्यः, परमात्मेत्युदाहृतः ।

      यो लोकत्रयमाविश्य, बिभर्त्यव्यय ईश्वरः ॥ १७॥

      यस्मात्क्षरमतीतोऽहम्, अक्षरादपि चोत्तमः ।

      अतोऽस्मि लोके वेदे च, प्रथितः पुरुषोत्तमः ॥ १८ ॥

      यो मामेवमसम्मूढो, जानाति पुरुषोत्तमम् ।

      स सर्वविद्भजति माम्, सर्वभावेन भारत ॥ १९॥

      इति गुह्यतमम् शास्त्रम्, इदमुक्तम् मयानघ

      एतबुद्ध्वा बुद्धिमान्स्यात्, कृतकृत्यश्च भारत ॥२०॥ -:

       

      इति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायाम् योगशास्त्रे श्रीकृष्णार्जुनसंवादे पुरुषोत्तमयोगो नाम पञ्चदशोऽध्यायः ।। १५ ।। : -

      Parimal Digital
      Vishal Shri Geeta Bhawan
      Sector 52, Chandigarh
      160036
      Chandigarh, India
      Working Hours
      Monday-Friday
      10am-6pm
      Click to Follow
      Contact Us
      [email protected]+91-8146148002+91-9877426467
      Copyright © 2024. All Rights Reserved.
      Designed By: Keshav Mahajan